A 390-13 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/13
Title: Meghadūta
Dimensions: 22.7 x 12.2 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3231
Remarks:
Reel No. A 390-13 Inventory No. 38212
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.7 x 12.2 cm
Folios 13
Lines per Folio 13–15
Foliation figures in the top right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3231
Manuscript Features
On the exposure 3 is written idaṃ pustakaṃ araṃtabhaṭṭasuta gaṇeśabhaṭṭasya || idaṃ meghasaṃdeśaṃ pustakaṃ gaṇeśabhaṭṭasya || śrīgaṇēśāya namaḥ śrīgaṇeśāya namaḥ ||
Excerpts
Beginning
śrīgaṇe(pata)ye (!) namaḥ ||
kaścit kāṃtāvirahaguruṇā svādhikārāt pramattaḥ
śāpenā(2)staṃ gamitamahimā varṣabhogyena (!) bharttuḥ ||
yakṣaś cakre janakatanayāsnānapuṇyo(3)dakeṣu
snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu || 1 ||
tasmin nadrau (4) katicid abalāviprayuktaḥ sa kāmī
nītvā māsān kanakavalayabhraṃśarikta(5)prakoṣṭhaḥ ||
āṣāḍhasya prathamadivase megham āśliṣṭasānuṃ
vaprakrīḍāpariṇata(6)gajaprekṣaṇīyaṃ dadarśa || 2 || (fol. 1v1–6)
End
śru(2)tvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ
śāpasyāṃtaṃ sadayahṛdayaḥ (3) saṃvidhāyāstakopaḥ ||
saṃyojyaitau vigalitaśucau daṃpatī hṛṣṭacittau
bho(4)gān iṣṭān aviratasukhaṃ bhojayāmāsa śaśvat || 135 ||
itthaṃbhūtaṃ sūca(5)ritapadaṃ meghadūtābhidhānāṃ
kāmakriḍāpariṇati jane viprayukte vino(6)di (!) ||
kāmaṃ cāsmin matinipunatām (!) anyabhāvaḥ kavīnāṃ
natvāryāyāś caraṇa(7)kamalaṃ kālidāsaś cakāra || 136 || (fol. 13v1–7)
Colophon
|| iti śrīkā[[li]]dāsena kṛtaṃ megha(8)dūtaṃ kāvyaṃ śubhaṃ bhūyāt ||
kalyāṇaṃ bhūyāt || || ❁ || ❁ || ❁ || (fol. 13v7–8)
Microfilm Details
Reel No. A 390/13
Date of Filming 13-07-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3
Catalogued by JU/MS
Date 11-09-2006
Bibliography